Original

तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् ।तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ ३४ ॥

Segmented

तस्याम् नद्याम् अजनयन् मिथुनम् पर्वतः स्वयम् तस्माद् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
नद्याम् नदी pos=n,g=f,c=7,n=s
अजनयन् जनय् pos=v,p=3,n=s,l=lan
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
विमोक्षणात् विमोक्षण pos=n,g=n,c=5,n=s
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
नदी नदी pos=n,g=f,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan