Original

गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।निश्चक्राम नदी तेन प्रहारविवरेण सा ॥ ३३ ॥

Segmented

गिरिम् कोलाहलम् तम् तु पदा वसुः अताडयत् निश्चक्राम नदी तेन प्रहार-विवरेन सा

Analysis

Word Lemma Parse
गिरिम् गिरि pos=n,g=m,c=2,n=s
कोलाहलम् कोलाहल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पदा पद् pos=n,g=m,c=3,n=s
वसुः वसु pos=n,g=m,c=1,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
नदी नदी pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रहार प्रहार pos=n,comp=y
विवरेन विवर pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s