Original

पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः ।अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ ३२ ॥

Segmented

पुरा उपवाहिन् तस्य नदीम् शुक्तिमतीम् गिरिः अरौत्सीत् चेतना-युक्तः कामात् कोलाहलः किल

Analysis

Word Lemma Parse
पुरा पुरा pos=i
उपवाहिन् उपवाहिन् pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
शुक्तिमतीम् शुक्तिमती pos=n,g=f,c=2,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
अरौत्सीत् रुध् pos=v,p=3,n=s,l=lun
चेतना चेतना pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कामात् काम pos=n,g=m,c=5,n=s
कोलाहलः कोलाहल pos=n,g=m,c=1,n=s
किल किल pos=i