Original

वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ।उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ ३१ ॥

Segmented

वसन्तम् इन्द्र-प्रासादे आकाशे स्फाटिके च तम् उपतस्थुः महात्मानम् गन्धर्व-अप्सरसः नृपम् राजा उपरिचरैः इति एवम् नाम तस्य अथ विश्रुतम्

Analysis

Word Lemma Parse
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
प्रासादे प्रासाद pos=n,g=m,c=7,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
स्फाटिके स्फाटिक pos=a,g=n,c=7,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरैः उपरिचर pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
नाम नामन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part