Original

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ।वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥ ३० ॥

Segmented

एते तस्य सुता राजन् राजर्षेः भूरि-तेजसः न्यवेशयन् नामभिः स्वैः ते देशान् च पुराणि च वासवाः पञ्च राजानः पृथक् वंशाः च शाश्वताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
भूरि भूरि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
न्यवेशयन् निवेशय् pos=v,p=3,n=s,l=lan
नामभिः नामन् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
देशान् देश pos=n,g=m,c=2,n=p
pos=i
पुराणि पुर pos=n,g=n,c=2,n=p
pos=i
वासवाः वासव pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
वंशाः वंश pos=n,g=m,c=1,n=p
pos=i
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p