Original

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् ।देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥ ३ ॥

Segmented

तम् आश्रमे न्यस्त-शस्त्रम् निवसन्तम् तपः-रति देवः साक्षात् स्वयम् वज्री समुपायान् महीपतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
निवसन्तम् निवस् pos=va,g=m,c=2,n=s,f=part
तपः तपस् pos=n,comp=y
रति रति pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
स्वयम् स्वयम् pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
समुपायान् समुपया pos=v,p=3,n=s,l=lan
महीपतिम् महीपति pos=n,g=m,c=2,n=s