Original

महारथो मगधराड्विश्रुतो यो बृहद्रथः ।प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ २९ ॥

Segmented

महा-रथः मगध-राज् विश्रुतो यो बृहद्रथः प्रत्यग्रहः कुशाम्बः च यम् आहुः मणिवाहनम् मच्छिल्लः च यदुः च एव राजन्यः च अपराजितः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मगध मगध pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
विश्रुतो विश्रु pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
प्रत्यग्रहः प्रत्यग्रह pos=n,g=m,c=1,n=s
कुशाम्बः कुशाम्ब pos=n,g=m,c=1,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मणिवाहनम् मणिवाहन pos=n,g=m,c=2,n=s
मच्छिल्लः मच्छिल्ल pos=n,g=m,c=1,n=s
pos=i
यदुः यदु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजन्यः राजन्य pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=n,g=m,c=1,n=s