Original

पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥ २८ ॥

Segmented

पुत्राः च अस्य महा-वीर्याः पञ्च आसन् अमित-ओजसः नाना राज्येषु च सुतान् स सम्राड् अभ्यषेचयत्

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
नाना नाना pos=i
राज्येषु राज्य pos=n,g=n,c=7,n=p
pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
अभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan