Original

संपूजितो मघवता वसुश्चेदिपतिस्तदा ।पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ।इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥ २७ ॥

Segmented

सम्पूजितो मघवता वसुः चेदि-पतिः तदा पालयामास धर्मेण चेदि-स्थः पृथिवीम् इमाम् इन्द्र-प्रीत्या भूमिपतिः चकार इन्द्र-महम् वसुः

Analysis

Word Lemma Parse
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
मघवता मघवन् pos=n,g=,c=3,n=s
वसुः वसु pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i
पालयामास पालय् pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
चेदि चेदि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
भूमिपतिः भूमिपति pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
इन्द्र इन्द्र pos=n,comp=y
महम् मह pos=n,g=m,c=2,n=s
वसुः वसु pos=n,g=m,c=1,n=s