Original

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः ।भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ।वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥ २६ ॥

Segmented

उत्सवम् कारयिष्यन्ति सदा शक्रस्य ये नराः भूमि-दान-आदिभिः दानैः यथा पूता भवन्ति वै वर-दान-महा-यज्ञैः तथा शक्र-उत्सवेन ते

Analysis

Word Lemma Parse
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
कारयिष्यन्ति कारय् pos=v,p=3,n=p,l=lrt
सदा सदा pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
भूमि भूमि pos=n,comp=y
दान दान pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
यथा यथा pos=i
पूता पू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
वै वै pos=i
वर वर pos=n,comp=y
दान दान pos=n,comp=y
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
तथा तथा pos=i
शक्र शक्र pos=n,comp=y
उत्सवेन उत्सव pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p