Original

एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् ।वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥ २२ ॥

Segmented

एताम् पूजाम् महा-इन्द्रः तु दृष्ट्वा देव कृताम् शुभाम् वसुना राज-मुख्येन प्रीतिमान् अब्रवीद् विभुः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
देव देव pos=n,g=m,c=8,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
वसुना वसु pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विभुः विभु pos=a,g=m,c=1,n=s