Original

भगवान्पूज्यते चात्र हास्यरूपेण शंकरः ।स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥ २१ ॥

Segmented

भगवान् पूज्यते च अत्र हास्य-रूपेण शंकरः स्वयम् एव गृहीतेन वसोः प्रीत्या महात्मनः

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
हास्य हस् pos=va,comp=y,f=krtya
रूपेण रूप pos=n,g=n,c=3,n=s
शंकरः शंकर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
गृहीतेन ग्रह् pos=va,g=m,c=3,n=s,f=part
वसोः वसु pos=n,g=m,c=6,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s