Original

अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः ।अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ।माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥ २० ॥

Segmented

अपरेद्युस् तथा च अस्याः क्रियते उच्छ्रयो नृपैः अलंकृतायाः पिटकैः गन्धैः माल्यैः च भूषणैः माल्य-दाम-परिक्षिप्ता विधिवत् क्रियते ऽपि च

Analysis

Word Lemma Parse
अपरेद्युस् अपरेद्युस् pos=i
तथा तथा pos=i
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
उच्छ्रयो उच्छ्रय pos=n,g=m,c=1,n=s
नृपैः नृप pos=n,g=m,c=3,n=p
अलंकृतायाः अलंकृ pos=va,g=f,c=6,n=s,f=part
पिटकैः पिटक pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
भूषणैः भूषण pos=n,g=n,c=3,n=p
माल्य माल्य pos=n,comp=y
दाम दामन् pos=n,comp=y
परिक्षिप्ता परिक्षिप् pos=va,g=f,c=1,n=s,f=part
विधिवत् विधिवत् pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
pos=i