Original

स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥ २ ॥

Segmented

स चेदि-विषयम् रम्यम् वसुः पौरव-नन्दनः इन्द्र-उपदेशात् जग्राह ग्रहणीयम् महीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
वसुः वसु pos=n,g=m,c=1,n=s
पौरव पौरव pos=a,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ग्रहणीयम् ग्रह् pos=va,g=m,c=2,n=s,f=krtya
महीपतिः महीपति pos=n,g=m,c=1,n=s