Original

ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः ।प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥ १९ ॥

Segmented

ततः प्रभृति च अद्य अपि यष्ट्याः क्षितिप-सत्तमैः प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
pos=i
अद्य अद्य pos=i
अपि अपि pos=i
यष्ट्याः यष्टि pos=n,g=f,c=6,n=s
क्षितिप क्षितिप pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
प्रवेशः प्रवेश pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रवर्तितः प्रवर्तय् pos=va,g=m,c=1,n=s,f=part