Original

वैशंपायन उवाच ।यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥ १७ ॥

Segmented

वैशंपायन उवाच यष्टिम् च वैणवीम् तस्मै ददौ वृत्र-निषूदनः इष्ट-प्रदानम् उद्दिश्य शिष्टानाम् परिपालिनीम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
pos=i
वैणवीम् वैणव pos=a,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
वृत्र वृत्र pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
शिष्टानाम् शिष् pos=va,g=m,c=6,n=p,f=part
परिपालिनीम् परिपालिनी pos=n,g=f,c=2,n=s