Original

लक्षणं चैतदेवेह भविता ते नराधिप ।इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ १६ ॥

Segmented

लक्षणम् च एतत् एव इह भविता ते नर-अधिपैः इन्द्र-माला इति विख्यातम् धन्यम् अप्रतिमम् महत्

Analysis

Word Lemma Parse
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
इह इह pos=i
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
इन्द्र इन्द्र pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s
इति इति pos=i
विख्यातम् विख्यात pos=a,g=n,c=1,n=s
धन्यम् धन्य pos=a,g=n,c=1,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s