Original

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम् ॥ १५ ॥

Segmented

ददामि ते वैजयन्तीम् मालाम् अम्लान-पङ्कजाम् धारयिष्यति संग्रामे या त्वाम् शस्त्रैः अविक्षतम्

Analysis

Word Lemma Parse
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
वैजयन्तीम् वैजयन्ती pos=n,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
अम्लान अम्लान pos=a,comp=y
पङ्कजाम् पङ्कज pos=n,g=f,c=2,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अविक्षतम् अविक्षत pos=a,g=m,c=2,n=s