Original

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥ १४ ॥

Segmented

त्वम् एकः सर्व-मर्त्येषु विमान-वरम् आस्थितः चरिष्यसि उपरि स्थः वै देवो विग्रहवान् इव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
विमान विमान pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
उपरि उपरि pos=i
स्थः स्थ pos=a,g=m,c=1,n=s
वै वै pos=i
देवो देव pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
इव इव pos=i