Original

देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् ।आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ १३ ॥

Segmented

देव-उपभुज् दिव्यम् च आकाशे स्फाटिकम् महत् आकाश-गम् त्वाम् मद्-दत्तम् विमानम् उपपत्स्यते

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
उपभुज् उपभुज् pos=va,g=n,c=1,n=s,f=krtya
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
स्फाटिकम् स्फाटिक pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
आकाश आकाश pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मद् मद् pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
विमानम् विमान pos=n,g=n,c=1,n=s
उपपत्स्यते उपपद् pos=v,p=3,n=s,l=lrt