Original

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् ॥ १२ ॥

Segmented

सर्वे वर्णाः स्वधर्म-स्थाः सदा चेदिषु मानद न ते अस्ति अविदितम् किंचित् त्रिषु लोकेषु यद् भवेत्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
सदा सदा pos=i
चेदिषु चेदि pos=n,g=m,c=7,n=p
मानद मानद pos=a,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin