Original

न च पित्रा विभज्यन्ते नरा गुरुहिते रताः ।युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च ॥ ११ ॥

Segmented

न च पित्रा विभज्यन्ते नरा गुरु-हिते रताः युञ्जते धुरि गाः च गाश्च कृशाः संधुक्षयन्ति

Analysis

Word Lemma Parse
pos=i
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
विभज्यन्ते विभज् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
युञ्जते युज् pos=v,p=3,n=p,l=lat
धुरि नो pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
गाश्च कृश pos=a,g=f,c=2,n=p
कृशाः संधुक्षय् pos=v,p=3,n=p,l=lat
संधुक्षयन्ति pos=i