Original

तेषामपरिमेयानि नामधेयानि सर्वशः ।न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि ।एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ १०६ ॥

Segmented

तेषाम् अपरिमेयानि नामधेयानि सर्वशः न शक्यम् परिसंख्यातुम् वर्षाणाम् अयुतैः अपि एते तु कीर्तिता मुख्या यैः आख्यानम् इदम् ततम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपरिमेयानि अपरिमेय pos=a,g=n,c=1,n=p
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
परिसंख्यातुम् परिसंख्या pos=vi
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
अयुतैः अयुत pos=n,g=n,c=3,n=p
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तु तु pos=i
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
मुख्या मुख्य pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ततम् तन् pos=va,g=n,c=1,n=s,f=part