Original

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ ।राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ १०५ ॥

Segmented

कुरूणाम् विग्रहे तस्मिन् समागच्छन् बहूनि अथ राज्ञाम् शत-सहस्राणि योत्स्यमानानि संयुगे

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
विग्रहे विग्रह pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
समागच्छन् समागम् pos=v,p=3,n=p,l=lan
बहूनि बहु pos=a,g=n,c=1,n=p
अथ अथ pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
योत्स्यमानानि युध् pos=va,g=n,c=1,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s