Original

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता ।यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥ १०४ ॥

Segmented

शिखण्डी द्रुपदात् जज्ञे कन्या पुत्र-त्वम् आगता याम् यक्षः पुरुषम् चक्रे स्थूणः प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
द्रुपदात् द्रुपद pos=n,g=m,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
यक्षः यक्ष pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
स्थूणः स्थूण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s