Original

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ १०३ ॥

Segmented

तथा एव सहदेवात् च श्रुतसेनः प्रतापवान् हिडिम्बायाम् च भीमेन वने जज्ञे घटोत्कचः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सहदेवात् सहदेव pos=n,g=m,c=5,n=s
pos=i
श्रुतसेनः श्रुतसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
हिडिम्बायाम् हिडिम्बा pos=n,g=f,c=7,n=s
pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s