Original

पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे ।कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः ॥ १०१ ॥

Segmented

पाण्डवेभ्यो ऽपि पञ्चभ्यः कृष्णायाम् पञ्च जज्ञिरे कुमारा रूप-सम्पन्नाः सर्व-शस्त्र-विशारदाः

Analysis

Word Lemma Parse
पाण्डवेभ्यो पाण्डव pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
पञ्चभ्यः पञ्चन् pos=n,g=m,c=5,n=p
कृष्णायाम् कृष्णा pos=n,g=f,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
कुमारा कुमार pos=n,g=m,c=1,n=p
रूप रूप pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p