Original

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ १०० ॥

Segmented

अभिमन्युः सुभद्रायाम् अर्जुनाद् अभ्यजायत स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोः महात्मनः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
सुभद्रायाम् सुभद्रा pos=n,g=f,c=7,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
अभ्यजायत अभिजन् pos=v,p=3,n=s,l=lan
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s