Original

धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥ १० ॥

Segmented

धर्म-शीलाः जनपदाः सु संतोषाः च साधवः न च मिथ्या प्रलापः ऽत्र स्वैरेषु अपि कुतो ऽन्यथा

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
सु सु pos=i
संतोषाः संतोष pos=n,g=m,c=1,n=p
pos=i
साधवः साधु pos=a,g=m,c=1,n=p
pos=i
pos=i
मिथ्या मिथ्या pos=i
प्रलापः प्रलाप pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
ऽन्यथा अन्यथा pos=i