Original

वैशंपायन उवाच ।राजोपरिचरो नाम धर्मनित्यो महीपतिः ।बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥ १ ॥

Segmented

वैशंपायन उवाच राजा उपरिचरः नाम धर्म-नित्यः महीपतिः बभूव मृगयाम् गन्तुम् स कदाचिद् धृत-व्रतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मृगयाम् मृगया pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s