Original

कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ ९ ॥

Segmented

कथम् धर्म-भृताम् श्रेष्ठः सुतो धर्मस्य धर्म-विद् अनर्हः परमम् क्लेशम् सोढवान् स युधिष्ठिरः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अनर्हः अनर्ह pos=a,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
सोढवान् सह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s