Original

कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा ।अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥ ८ ॥

Segmented

कथम् व्यतिक्रमन् द्यूते पार्थौ माद्री-सुतौ तथा अनुव्रजन् नर-व्याघ्रम् वञ्च्यमानम् दुरात्मभिः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
व्यतिक्रमन् व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
पार्थौ पार्थ pos=n,g=m,c=2,n=d
माद्री माद्री pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
तथा तथा pos=i
अनुव्रजन् अनुव्रज् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
वञ्च्यमानम् वञ्च् pos=va,g=m,c=2,n=s,f=part
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p