Original

कथं नागायुतप्राणो बाहुशाली वृकोदरः ।परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ ६ ॥

Segmented

कथम् नाग-अयुत-प्राणः बाहु-शाली वृकोदरः परिक्लिश्यन्न् अपि क्रोधम् धृतवान् वै द्विजोत्तम

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
शाली शालिन् pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
परिक्लिश्यन्न् परिक्लिश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
धृतवान् धृ pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s