Original

किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ ५ ॥

Segmented

किमर्थम् ते नर-व्याघ्राः शक्ताः सन्तो हि अनागसः प्रयुज्यमानान् संक्लेशान् क्षान्तवन्तो दुरात्मनाम्

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अनागसः अनागस् pos=a,g=m,c=1,n=p
प्रयुज्यमानान् प्रयुज् pos=va,g=m,c=2,n=p,f=part
संक्लेशान् संक्लेश pos=n,g=m,c=2,n=p
क्षान्तवन्तो क्षम् pos=va,g=m,c=1,n=p,f=part
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p