Original

न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः ।अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ ४ ॥

Segmented

न तत् कारणम् अल्पम् हि धर्म-ज्ञाः यत्र पाण्डवाः अवध्यान् सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अवध्यान् अवध्य pos=a,g=m,c=2,n=p
सर्वशो सर्वशस् pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
प्रशस्यन्ते प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
मानवैः मानव pos=n,g=m,c=3,n=p