Original

त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ ३२ ॥

Segmented

त्रिभिः वर्षैः सदा उत्थायी कृष्णद्वैपायनो मुनिः महाभारतम् आख्यानम् कृतवान् इदम् उत्तमम्

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
सदा सदा pos=i
उत्थायी उत्थायिन् pos=a,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
महाभारतम् महाभारत pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s