Original

अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् ।तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥ ३० ॥

Segmented

अह्ना यद् एनः च अज्ञानात् प्रकरोति नरः चरन् तन् महाभारत-आख्यानम् श्रुत्वा एव प्रविलीयते

Analysis

Word Lemma Parse
अह्ना अहर् pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
एनः एनस् pos=n,g=n,c=2,n=s
pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
नरः नृ pos=n,g=m,c=1,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=1,n=s
महाभारत महाभारत pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
प्रविलीयते प्रविली pos=v,p=3,n=s,l=lat