Original

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि ॥ २९ ॥

Segmented

यः च इदम् श्रावयेत् श्राद्धे ब्राह्मणान् पादम् अन्ततः अक्षय्यम् तस्य तत् श्राद्धम् उपतिष्ठेत् पितॄन् अपि

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
श्रावयेत् श्रावय् pos=v,p=3,n=s,l=vidhilin
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पादम् पाद pos=n,g=m,c=2,n=s
अन्ततः अन्ततस् pos=i
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
उपतिष्ठेत् उपस्था pos=v,p=3,n=s,l=vidhilin
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i