Original

य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥ २८ ॥

Segmented

य इदम् श्रावयेद् विद्वान् ब्राह्मणान् इह पर्वसु धुत-पाप्मा जित-स्वर्गः ब्रह्म-भूयम् स गच्छति

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
इह इह pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयम् भूय pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat