Original

धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च ।कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ २५ ॥

Segmented

धन्यम् यशस्यम् आयुष्यम् स्वर्ग्यम् पुण्यम् तथा एव च कृष्णद्वैपायनेन इदम् कृतम् पुण्य-चिकीर्षुना

Analysis

Word Lemma Parse
धन्यम् धन्य pos=a,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
कृष्णद्वैपायनेन कृष्णद्वैपायन pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
चिकीर्षुना चिकीर्षु pos=a,g=m,c=3,n=s