Original

भारतानां महज्जन्म शृण्वतामनसूयताम् ।नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ २४ ॥

Segmented

भारतानाम् महत् जन्म शृण्वताम् अन् असूय् न अस्ति व्याधि-भयम् तेषाम् पर-लोक-भयम् कुतः

Analysis

Word Lemma Parse
भारतानाम् भारत pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
अन् अन् pos=i
असूय् असूय् pos=va,g=m,c=6,n=p,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
व्याधि व्याधि pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i