Original

शरीरेण कृतं पापं वाचा च मनसैव च ।सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥ २३ ॥

Segmented

शरीरेण कृतम् पापम् वाचा च मनसा एव च सर्वम् तत् त्यजति क्षिप्रम् इदम् शृण्वन् नरः सदा

Analysis

Word Lemma Parse
शरीरेण शरीर pos=n,g=n,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i