Original

संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे ।पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ २२ ॥

Segmented

सम्प्रति आचक्षते च एव आख्यास्यन्ति तथा अपरे पुत्राः शुश्रूषवः सन्ति प्रेष्याः च प्रिय-कारिणः

Analysis

Word Lemma Parse
सम्प्रति सम्प्रति pos=i
आचक्षते आचक्ष् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
आख्यास्यन्ति आख्या pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
pos=i
प्रिय प्रिय pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p