Original

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥ १९ ॥

Segmented

जयो नाम इतिहासः ऽयम् श्रोतव्यो विजिगीषुणा महीम् विजयते सर्वाम् शत्रून् च अपि पराजयेत्

Analysis

Word Lemma Parse
जयो जय pos=a,g=m,c=1,n=s
नाम नाम pos=i
इतिहासः इतिहास pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्रोतव्यो श्रु pos=va,g=m,c=1,n=s,f=krtya
विजिगीषुणा विजिगीषु pos=a,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
विजयते विजि pos=v,p=3,n=s,l=lat
सर्वाम् सर्व pos=n,g=f,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पराजयेत् पराजि pos=v,p=3,n=s,l=vidhilin