Original

भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ १८ ॥

Segmented

भ्रूणहत्या-कृतम् च अपि पापम् जह्याद् असंशयम् इतिहासम् इमम् श्रुत्वा पुरुषो ऽपि सु दारुणः

Analysis

Word Lemma Parse
भ्रूणहत्या भ्रूणहत्या pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s