Original

अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ १७ ॥

Segmented

अक्षुद्रान् दान-शीलान् च सत्य-शीलान् अनास्तिकान् कार्ष्णम् वेदम् इमम् विद्वाञ् श्रावयित्वा अर्थम् अश्नुते

Analysis

Word Lemma Parse
अक्षुद्रान् अक्षुद्र pos=a,g=m,c=2,n=p
दान दान pos=n,comp=y
शीलान् शील pos=n,g=m,c=2,n=p
pos=i
सत्य सत्य pos=n,comp=y
शीलान् शील pos=n,g=m,c=2,n=p
अनास्तिकान् अनास्तिक pos=n,g=m,c=2,n=p
कार्ष्णम् कार्ष्ण pos=a,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
श्रावयित्वा श्रावय् pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat