Original

अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते ।इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ १६ ॥

Segmented

अस्मिन्न् अर्थः च धर्मः च निखिलेन उपदिश्यते इतिहासे महा-पुण्ये बुद्धिः च परिनैष्ठिकी

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
निखिलेन निखिलेन pos=i
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat
इतिहासे इतिहास pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
पुण्ये पुण्य pos=a,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
परिनैष्ठिकी परिनैष्ठिक pos=a,g=f,c=1,n=s