Original

य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः ।ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ १४ ॥

Segmented

य इदम् श्रावयेद् विद्वान् यः च इदम् शृणुयान् नरः ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुः देव-तुल्य-ताम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयान् श्रु pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
एत्य pos=vi
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
देव देव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s