Original

इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ १३ ॥

Segmented

इदम् शत-सहस्रम् हि श्लोकानाम् पुण्य-कर्मणाम् सत्यवती-आत्मजेन इह व्याख्यातम् अमित-ओजस्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हि हि pos=i
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
सत्यवती सत्यवती pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
इह इह pos=i
व्याख्यातम् व्याख्या pos=va,g=n,c=1,n=s,f=part
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s