Original

वैशंपायन उवाच ।महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ १२ ॥

Segmented

वैशंपायन उवाच महा-ऋषेः सर्व-लोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
पूजितस्य पूजय् pos=va,g=m,c=6,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
मतम् मत pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s